B 66-41 Daśaślokī
Manuscript culture infobox
Filmed in: B 66/41
Title: Daśaślokī
Dimensions: 30 x 14 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/736
Remarks:
Reel No. B 66-41
Inventory No. 16909
Title Siddhāntabindu OR Siddhāntatattvabindu
Remarks commentary on Śaṅkara's Daśaślokī
Author Madhusūdana
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 30 x 14 cm
Binding Hole
Folios 20
Lines per Folio 10
Foliation figures in both margins of the verso with marginal title si.biṃ.
Place of Deposit NAK
Accession No. 3/736
Manuscript Features
The last available folio ends between the 8th and the 9th stanzas.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīśaṃkarācāryanavāvatāraṃ viśveśvaraṃ viśvaguruṃ praṇamya ||
vedāṃtaśāstraśravaṇālasānāṃ bodhāya kurve kam api prayatnaṃ || 1 ||
iha khalu sākṣāt paraṃparayā vā, sarvān eva jīvān samuddidhīrṣur bhagavān śrīmacchaṃkaro ʼnātmabhyo vivekenātmānaṃ nityaśuddhabuddhamuktasvabhāvaṃ saṃkṣepeṇa bodhayituṃ daśaślokīṃ praṇināya, nanv idaṃ[[ma]](!)kārāspadebhyo nātmabhyo vivekenāhaṃkārāspadam ātmānaṃ sarvo loko ham asmīti pratyeti duḥkhaṃ cānubhavati tena jñātajñāpakatvān niṣprayojanatvāc ca ātmatatvapratipādanaṃ vyartham iti cet | (fol. 1v1–6)
End
aham iti jñānasye(ya)ṃ śuktir iti jñānasyeva bhramavirodhitvād idamaṃśasya ca bhramākārāvarodhina eva tatra bhānābhyupagamāt | svapne tu | gaja ity ākāravad ayam ity ākāro pi kalpita e⟪vānu⟫[[va || u]]bhayākārabādhe py adhiṣṭhānabhūtacaitanyasyābādhān na śūnyavādaprasaṃgaḥ || jāgraddaśāyām api śuktīdaṃkāravilakṣaṇasya pratītikasyaiva rajatedaṃkārasya bhā- (fol. 20v8–10)
Microfilm Details
Reel No. B 66/41
Date of Filming not recorded
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD/MD
Date 02-12-2013