B 66-41 Daśaślokī

Manuscript culture infobox

Filmed in: B 66/41
Title: Daśaślokī
Dimensions: 30 x 14 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/736
Remarks:

Reel No. B 66-41

Inventory No. 16909

Title Siddhāntabindu OR Siddhāntatattvabindu

Remarks commentary on Śaṅkara's Daśaślokī

Author Madhusūdana

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30 x 14 cm

Binding Hole

Folios 20

Lines per Folio 10

Foliation figures in both margins of the verso with marginal title si.biṃ.

Place of Deposit NAK

Accession No. 3/736

Manuscript Features

The last available folio ends between the 8th and the 9th stanzas.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

śrīśaṃkarācāryanavāvatāraṃ viśveśvaraṃ viśvaguruṃ praṇamya ||
vedāṃtaśāstraśravaṇālasānāṃ bodhāya kurve kam api prayatnaṃ || 1 ||

iha khalu sākṣāt paraṃparayā vā, sarvān eva jīvān samuddidhīrṣur bhagavān śrīmacchaṃkaro ʼnātmabhyo vivekenātmānaṃ nityaśuddhabuddhamuktasvabhāvaṃ saṃkṣepeṇa bodhayituṃ daśaślokīṃ praṇināya, nanv idaṃ[[ma]](!)kārāspadebhyo nātmabhyo vivekenāhaṃkārāspadam ātmānaṃ sarvo loko ham asmīti pratyeti duḥkhaṃ cānubhavati tena jñātajñāpakatvān niṣprayojanatvāc ca ātmatatvapratipādanaṃ vyartham iti cet | (fol. 1v1–6)

End

aham iti jñānasye(ya)ṃ śuktir iti jñānasyeva bhramavirodhitvād idamaṃśasya ca bhramākārāvarodhina eva tatra bhānābhyupagamāt | svapne tu | gaja ity ākāravad ayam ity ākāro pi kalpita e⟪vānu⟫[[va || u]]bhayākārabādhe py adhiṣṭhānabhūtacaitanyasyābādhān na śūnyavādaprasaṃgaḥ || jāgraddaśāyām api śuktīdaṃkāravilakṣaṇasya pratītikasyaiva rajatedaṃkārasya bhā- (fol. 20v8–10)

Microfilm Details

Reel No. B 66/41

Date of Filming not recorded

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 02-12-2013